| |
|

This overlay will guide you through the buttons:

अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।अधेनवे वयसे शर्म यच्छ चतुष्पदे ॥१॥
anaḍudbhyastvaṃ prathamaṃ dhenubhyastvamarundhati .adhenave vayase śarma yaccha catuṣpade ..1..

शर्म यच्छत्वोषधिः सह देवीररुन्धती ।करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥
śarma yacchatvoṣadhiḥ saha devīrarundhatī .karatpayasvantaṃ goṣṭhamayakṣmāmuta pūruṣān ..2..

विश्वरूपां सुभगामछावदामि जीवलाम् ।सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥
viśvarūpāṃ subhagāmachāvadāmi jīvalām .sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In