| |
|

This overlay will guide you through the buttons:

योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते ।सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥
yo'smān brahmaṇaspate'devo abhimanyate .sarvaṃ taṃ randhayāsi me yajamānāya sunvate ..1..

यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥
yo naḥ soma suśaṃsino duḥśaṃsa ādideśati .vajreṇāsya mukhe jahi sa saṃpiṣṭo apāyati ..2..

यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥
yo naḥ somābhidāsati sanābhiryaśca niṣṭyaḥ .apa tasya balaṃ tira mahīva dyaurvadhatmanā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In