Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते ।सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥
yo'smān brahmaṇaspate'devo abhimanyate |sarvaṃ taṃ randhayāsi me yajamānāya sunvate ||1||

Mandala : 6

Sukta : 6

Suktam :   1



यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥
yo naḥ soma suśaṃsino duḥśaṃsa ādideśati |vajreṇāsya mukhe jahi sa saṃpiṣṭo apāyati ||2||

Mandala : 6

Sukta : 6

Suktam :   2



यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥
yo naḥ somābhidāsati sanābhiryaśca niṣṭyaḥ |apa tasya balaṃ tira mahīva dyaurvadhatmanā ||3||

Mandala : 6

Sukta : 6

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In