Atharva Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये ॥१॥
ayamā yātyaryamā purastādviṣitastupaḥ |asyā icchann agruvai patimuta jāyāmajānaye ||1||

Mandala : 6

Sukta : 60

Suktam :   1



अश्रमदियमर्यमन्न् अन्यासां समनं यती ।अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥
aśramadiyamaryamann anyāsāṃ samanaṃ yatī |aṅgo nvaryamann asyā anyāḥ samanamāyati ||2||

Mandala : 6

Sukta : 60

Suktam :   2



धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥
dhātā dādhāra pṛthivīṃ dhātā dyāmuta sūryam |dhātāsyā agruvai patiṃ dadhātu pratikāmyam ||3||

Mandala : 6

Sukta : 60

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In