| |
|

This overlay will guide you through the buttons:

अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये ॥१॥
ayamā yātyaryamā purastādviṣitastupaḥ .asyā icchann agruvai patimuta jāyāmajānaye ..1..

अश्रमदियमर्यमन्न् अन्यासां समनं यती ।अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥
aśramadiyamaryamann anyāsāṃ samanaṃ yatī .aṅgo nvaryamann asyā anyāḥ samanamāyati ..2..

धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥
dhātā dādhāra pṛthivīṃ dhātā dyāmuta sūryam .dhātāsyā agruvai patiṃ dadhātu pratikāmyam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In