| |
|

This overlay will guide you through the buttons:

मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् ।मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥
mahyamāpo madhumaderayantāṃ mahyaṃ sūro abharajjyotiṣe kam .mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt..1..

अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् ।अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥
ahaṃ viveca pṛthivīmuta dyāmahamṛtūṃrajanayaṃ sapta sākam .ahaṃ satyamanṛtaṃ yadvadāmyahaṃ daivīṃ pari vācaṃ viśaśca ..2..

अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् ।अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥
ahaṃ jajāna pṛthivīmuta dyāmahamṛtūṃrajanayaṃ sapta sindhūn .ahaṃ satvamanṛtaṃ yadvadāmi yo agnīṣomāvajuṣe sakhāyā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In