Atharva Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् ।मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥
mahyamāpo madhumaderayantāṃ mahyaṃ sūro abharajjyotiṣe kam |mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt||1||

Mandala : 6

Sukta : 61

Suktam :   1



अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् ।अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥
ahaṃ viveca pṛthivīmuta dyāmahamṛtūṃrajanayaṃ sapta sākam |ahaṃ satyamanṛtaṃ yadvadāmyahaṃ daivīṃ pari vācaṃ viśaśca ||2||

Mandala : 6

Sukta : 61

Suktam :   2



अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् ।अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥
ahaṃ jajāna pṛthivīmuta dyāmahamṛtūṃrajanayaṃ sapta sindhūn |ahaṃ satvamanṛtaṃ yadvadāmi yo agnīṣomāvajuṣe sakhāyā ||3||

Mandala : 6

Sukta : 61

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In