Atharva Veda

Mandala 62

Sukta 62


This overlay will guide you through the buttons:

संस्कृत्म
A English

वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः ।द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
vaiśvānaro raśmibhirnaḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ |dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām ||1||

Mandala : 6

Sukta : 62

Suktam :   1



वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥
vaiśvānarīṃ sūnṛtāmā rabhadhvaṃ yasyā āśāstanvo vītapṛṣṭhāḥ |tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām ||2||

Mandala : 6

Sukta : 62

Suktam :   2



वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥
vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ |iheḍayā sadhamādaṃ madanto jyokpaśyema sūryamuccarantam ||3||

Mandala : 6

Sukta : 62

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In