| |
|

This overlay will guide you through the buttons:

वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः ।द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
vaiśvānaro raśmibhirnaḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ .dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām ..1..

वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥
vaiśvānarīṃ sūnṛtāmā rabhadhvaṃ yasyā āśāstanvo vītapṛṣṭhāḥ .tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām ..2..

वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥
vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ .iheḍayā sadhamādaṃ madanto jyokpaśyema sūryamuccarantam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In