| |
|

This overlay will guide you through the buttons:

यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥
यत् ते देवी निरृतिः आबबन्ध दाम ग्रीवासु अविमोक्यम् यत्।तत् ते वि स्यामि आयुषे वर्चसे बलाय अदोमदम् अन्नम् अद्धि प्रसूतः ॥१॥
yat te devī nirṛtiḥ ābabandha dāma grīvāsu avimokyam yat.tat te vi syāmi āyuṣe varcase balāya adomadam annam addhi prasūtaḥ ..1..

नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥
नमः अस्तु ते निरृते तिग्म-तेजः अयस्मयान् वि चृत बन्ध-पाशान् ।यमः मह्यम् पुनर् इद् त्वाम् ददाति तस्मै यमाय नमः अस्तु मृत्यवे ॥२॥
namaḥ astu te nirṛte tigma-tejaḥ ayasmayān vi cṛta bandha-pāśān .yamaḥ mahyam punar id tvām dadāti tasmai yamāya namaḥ astu mṛtyave ..2..

अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥
अयस्मये द्रुपदे बेधिषे इह अभिहितः मृत्युभिः ये सहस्रम् ।यमेन त्वम् पितृभिः संविदानः उत्तमम् नाकम् अधि रोहय इमम् ॥३॥
ayasmaye drupade bedhiṣe iha abhihitaḥ mṛtyubhiḥ ye sahasram .yamena tvam pitṛbhiḥ saṃvidānaḥ uttamam nākam adhi rohaya imam ..3..

संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥
संसमिध्-युवसे वृषन् अग्ने विश्वानि अर्यः आ ।इडः पदे समिध्यसे स नः वसूनि आ भर ॥४॥
saṃsamidh-yuvase vṛṣan agne viśvāni aryaḥ ā .iḍaḥ pade samidhyase sa naḥ vasūni ā bhara ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In