Atharva Veda

Mandala 63

Sukta 63


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥
yatte devī nirṛtirābabandha dāma grīvāsvavimokyaṃ yat|tatte vi ṣyāmyāyuṣe varcase balāyādomadamannamaddhi prasūtaḥ ||1||

Mandala : 6

Sukta : 63

Suktam :   1



नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥
namo'stu te nirṛte tigmatejo'yasmayān vi cṛtā bandhapāśān |yamo mahyaṃ punarittvāṃ dadāti tasmai yamāya namo astu mṛtyave ||2||

Mandala : 6

Sukta : 63

Suktam :   2



अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥
ayasmaye drupade bedhiṣa ihābhihito mṛtyubhirye sahasram |yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākamadhi rohayemam ||3||

Mandala : 6

Sukta : 63

Suktam :   3



संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥
saṃsamidyuvase vṛṣann agne viśvānyarya ā |iḍaspade samidhyase sa no vasūnyā bhara ||4||

Mandala : 6

Sukta : 63

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In