| |
|

This overlay will guide you through the buttons:

यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥
yatte devī nirṛtirābabandha dāma grīvāsvavimokyaṃ yat.tatte vi ṣyāmyāyuṣe varcase balāyādomadamannamaddhi prasūtaḥ ..1..

नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥
namo'stu te nirṛte tigmatejo'yasmayān vi cṛtā bandhapāśān .yamo mahyaṃ punarittvāṃ dadāti tasmai yamāya namo astu mṛtyave ..2..

अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥
ayasmaye drupade bedhiṣa ihābhihito mṛtyubhirye sahasram .yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākamadhi rohayemam ..3..

संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥
saṃsamidyuvase vṛṣann agne viśvānyarya ā .iḍaspade samidhyase sa no vasūnyā bhara ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In