Atharva Veda

Mandala 64

Sukta 64


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।देवा भागं यथा पूर्वे संजानाना उपासते ॥१॥
saṃ jānīdhvaṃ saṃ pṛcyadhvaṃ saṃ vo manāṃsi jānatām |devā bhāgaṃ yathā pūrve saṃjānānā upāsate ||1||

Mandala : 6

Sukta : 64

Suktam :   1



समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् ।समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥
samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittameṣām |samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam ||2||

Mandala : 6

Sukta : 64

Suktam :   2



समानी व आकूतिः समाना हृदयानि वः ।समानमस्तु वो मनः यथा वः सुसहासति ॥३॥
samānī va ākūtiḥ samānā hṛdayāni vaḥ |samānamastu vo manaḥ yathā vaḥ susahāsati ||3||

Mandala : 6

Sukta : 64

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In