| |
|

This overlay will guide you through the buttons:

सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।देवा भागं यथा पूर्वे संजानाना उपासते ॥१॥
saṃ jānīdhvaṃ saṃ pṛcyadhvaṃ saṃ vo manāṃsi jānatām .devā bhāgaṃ yathā pūrve saṃjānānā upāsate ..1..

समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् ।समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥
samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittameṣām .samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam ..2..

समानी व आकूतिः समाना हृदयानि वः ।समानमस्तु वो मनः यथा वः सुसहासति ॥३॥
samānī va ākūtiḥ samānā hṛdayāni vaḥ .samānamastu vo manaḥ yathā vaḥ susahāsati ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In