| |
|

This overlay will guide you through the buttons:

अव मन्युरवायताव बाहू मनोयुजा ।पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥
अव मन्युः अवायत अव बाहू मनः-युजा ।पराशर त्वम् तेषाम् पराञ्चम् शुष्मम् अर्दय अध नः रयिमा कृधि ॥१॥
ava manyuḥ avāyata ava bāhū manaḥ-yujā .parāśara tvam teṣām parāñcam śuṣmam ardaya adha naḥ rayimā kṛdhi ..1..

निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ ।वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥
निर्हस्तेभ्यः नैर्हस्तम् यम् देवाः शरुमस्यथ ।वृश्चामि शत्रूणाम् बाहून् अनेन हविषा अहम् ॥२॥
nirhastebhyaḥ nairhastam yam devāḥ śarumasyatha .vṛścāmi śatrūṇām bāhūn anena haviṣā aham ..2..

इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः ।जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥
इन्द्रः चकार प्रथमम् नैर्हस्तम् असुरेभ्यः ।जयन्तु सत्वानः मम स्थिरेण इन्द्रेण मेदिना ॥३॥
indraḥ cakāra prathamam nairhastam asurebhyaḥ .jayantu satvānaḥ mama sthireṇa indreṇa medinā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In