| |
|

This overlay will guide you through the buttons:

अव मन्युरवायताव बाहू मनोयुजा ।पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥
ava manyuravāyatāva bāhū manoyujā .parāśara tvaṃ teṣāṃ parāñcaṃ śuṣmamardayādhā no rayimā kṛdhi ..1..

निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ ।वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥
nirhastebhyo nairhastaṃ yaṃ devāḥ śarumasyatha .vṛścāmi śatrūṇāṃ bāhūn anena haviṣā'ham ..2..

इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः ।जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥
indraścakāra prathamaṃ nairhastamasurebhyaḥ .jayantu satvāno mama sthireṇendreṇa medinā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In