| |
|

This overlay will guide you through the buttons:

निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥
nirhastaḥ śatrurabhidāsann astu ye senābhiryudhamāyantyasmān .samarpayendra mahatā vadhena drātveṣāmaghahāro vividdhaḥ ..1..

आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ ।निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥
ātanvānā āyacchanto'syanto ye ca dhāvatha .nirhastāḥ śatravaḥ sthanendro vo'dya parāśarīt..2..

निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि ।अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥
nirhastāḥ santu śatravo'ṅgaiṣāṃ mlāpayāmasi .athaiṣāmindra vedāṃsi śataśo vi bhajāmahai ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In