Atharva Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥
nirhastaḥ śatrurabhidāsann astu ye senābhiryudhamāyantyasmān |samarpayendra mahatā vadhena drātveṣāmaghahāro vividdhaḥ ||1||

Mandala : 6

Sukta : 66

Suktam :   1



आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ ।निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥
ātanvānā āyacchanto'syanto ye ca dhāvatha |nirhastāḥ śatravaḥ sthanendro vo'dya parāśarīt||2||

Mandala : 6

Sukta : 66

Suktam :   2



निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि ।अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥
nirhastāḥ santu śatravo'ṅgaiṣāṃ mlāpayāmasi |athaiṣāmindra vedāṃsi śataśo vi bhajāmahai ||3||

Mandala : 6

Sukta : 66

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In