Atharva Veda

Mandala 67

Sukta 67


This overlay will guide you through the buttons:

संस्कृत्म
A English

परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥
pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ |muhyantvadyāmūḥ senā amitrāṇāṃ parastarām ||1||

Mandala : 6

Sukta : 67

Suktam :   1



मूढा अमित्राश्चरताशीर्षाण इवाहयः ।तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥
mūḍhā amitrāścaratāśīrṣāṇa ivāhayaḥ |teṣāṃ vo agnimūḍhānāmindro hantu varaṃvaram ||2||

Mandala : 6

Sukta : 67

Suktam :   2



ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥
aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi |parāṅamitra eṣatvarvācī gaurupeṣatu ||3||

Mandala : 6

Sukta : 67

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In