Atharva Veda

Mandala 68

Sukta 68


This overlay will guide you through the buttons:

संस्कृत्म
A English

आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि ।आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥
āyamagantsavitā kṣureṇoṣṇena vāya udakenehi |ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ ||1||

Mandala : 6

Sukta : 68

Suktam :   1



अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा ।चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥
aditiḥ śmaśru vapatvāpa undantu varcasā |cikitsatu prajāpatirdīrghāyutvāya cakṣase ||2||

Mandala : 6

Sukta : 68

Suktam :   2



येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥
yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān |tena brahmāṇo vapatedamasya gomān aśvavān ayamastu prajāvān ||3||

Mandala : 6

Sukta : 68

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In