| |
|

This overlay will guide you through the buttons:

गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥
गिरा-वर-गराटेषु हिः अन्ये गोषु यत् यशः ।सुरायाम् सिच्यमानायाम् कीलाले मधु तत् मयि ॥१॥
girā-vara-garāṭeṣu hiḥ anye goṣu yat yaśaḥ .surāyām sicyamānāyām kīlāle madhu tat mayi ..1..

अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥
अश्विना सारघेण मा मधुना अङ्क्तम् शुभस्पती ।यथा भर्गस्वतीम् वाचम् आवदानि जनाम् अनु ॥२॥
aśvinā sāragheṇa mā madhunā aṅktam śubhaspatī .yathā bhargasvatīm vācam āvadāni janām anu ..2..

मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥
मयि वर्चः अथ उ यशः अथ उ यज्ञस्य यत् पयः ।तत् मयि प्रजापतिः दिवि द्याम् इव दृंहतु ॥३॥
mayi varcaḥ atha u yaśaḥ atha u yajñasya yat payaḥ .tat mayi prajāpatiḥ divi dyām iva dṛṃhatu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In