| |
|

This overlay will guide you through the buttons:

गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥
girāvaragarāṭeṣu hiranye goṣu yadyaśaḥ .surāyāṃ sicyamānāyāṃ kīlāle madhu tan mayi ..1..

अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥
aśvinā sāragheṇa mā madhunāṅktaṃ śubhaspatī .yathā bhargasvatīṃ vācamāvadāni janāmanu ..2..

मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥
mayi varco atho yaśo'tho yajñasya yatpayaḥ .tan mayi prajāpatirdivi dyāmiva dṛṃhatu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In