| |
|

This overlay will guide you through the buttons:

येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः ।तेना नोऽवसा गहि ॥१॥
येन सोम अदितिः पथा मित्राः वा यन्ति अद्रुहः ।तेन नः अवसा गहि ॥१॥
yena soma aditiḥ pathā mitrāḥ vā yanti adruhaḥ .tena naḥ avasā gahi ..1..

येन सोम साहन्त्यासुरान् रन्धयासि नः ।तेना नो अधि वोचत ॥२॥
येन सोम साहन्त्या असुरान् रन्धयासि नः ।तेन नः अधि वोचत ॥२॥
yena soma sāhantyā asurān randhayāsi naḥ .tena naḥ adhi vocata ..2..

येन देवा असुराणामोजांस्यवृणीध्वम् ।तेना नः शर्म यच्छत ॥३॥
येन देवाः असुराणाम् ओजांसि अवृणीध्वम् ।तेन नः शर्म यच्छत ॥३॥
yena devāḥ asurāṇām ojāṃsi avṛṇīdhvam .tena naḥ śarma yacchata ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In