| |
|

This overlay will guide you through the buttons:

येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः ।तेना नोऽवसा गहि ॥१॥
yena somāditiḥ pathā mitrā vā yantyadruhaḥ .tenā no'vasā gahi ..1..

येन सोम साहन्त्यासुरान् रन्धयासि नः ।तेना नो अधि वोचत ॥२॥
yena soma sāhantyāsurān randhayāsi naḥ .tenā no adhi vocata ..2..

येन देवा असुराणामोजांस्यवृणीध्वम् ।तेना नः शर्म यच्छत ॥३॥
yena devā asurāṇāmojāṃsyavṛṇīdhvam .tenā naḥ śarma yacchata ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In