| |
|

This overlay will guide you through the buttons:

यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥
यथा मांसम् यथा सुरा यथा अक्षाः अधिदेवने ।यथा पुंसः वृषण्यतः स्त्रियाम् निहन्यते मनः ।एव ते अघ्न्ये मनः अधि वत्से नि हन्यताम् ॥१॥
yathā māṃsam yathā surā yathā akṣāḥ adhidevane .yathā puṃsaḥ vṛṣaṇyataḥ striyām nihanyate manaḥ .eva te aghnye manaḥ adhi vatse ni hanyatām ..1..

यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥
यथा हस्ती हस्तिन्याः पदेन पदम् उद्युजे ।यथा पुंसः वृषण्यतः स्त्रियाम् निहन्यते मनः ।एव ते अघ्न्ये मनः अधि वत्से नि हन्यताम् ॥२॥
yathā hastī hastinyāḥ padena padam udyuje .yathā puṃsaḥ vṛṣaṇyataḥ striyām nihanyate manaḥ .eva te aghnye manaḥ adhi vatse ni hanyatām ..2..

यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥
यथा प्रधिः यथा उपधिः यथा नभ्यम् प्रधा-अवधि ।यथा पुंसः वृषण्यतः स्त्रियाम् निहन्यते मनः ।एव ते अघ्न्ये मनः अधि वत्से नि हन्यताम् ॥३॥
yathā pradhiḥ yathā upadhiḥ yathā nabhyam pradhā-avadhi .yathā puṃsaḥ vṛṣaṇyataḥ striyām nihanyate manaḥ .eva te aghnye manaḥ adhi vatse ni hanyatām ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In