Atharva Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥
yathā māṃsaṃ yathā surā yathākṣā adhidevane |yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ |evā te aghnye mano'dhi vatse ni hanyatām ||1||

Mandala : 6

Sukta : 70

Suktam :   1



यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥
yathā hastī hastinyāḥ padena padamudyuje |yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ |evā te aghnye mano'dhi vatse ni hanyatām ||2||

Mandala : 6

Sukta : 70

Suktam :   2



यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥
yathā pradhiryathopadhiryathā nabhyaṃ pradhāvadhi |yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ |evā te aghnye mano'dhi vatse ni hanyatām ||3||

Mandala : 6

Sukta : 70

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In