| |
|

This overlay will guide you through the buttons:

यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥
yathā māṃsaṃ yathā surā yathākṣā adhidevane .yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ .evā te aghnye mano'dhi vatse ni hanyatām ..1..

यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥
yathā hastī hastinyāḥ padena padamudyuje .yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ .evā te aghnye mano'dhi vatse ni hanyatām ..2..

यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥
yathā pradhiryathopadhiryathā nabhyaṃ pradhāvadhi .yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ .evā te aghnye mano'dhi vatse ni hanyatām ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In