| |
|

This overlay will guide you through the buttons:

यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया ।एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥
यथा असितः प्रथयते वशाम् अनु वपूंषि कृण्वन् असुरस्य मायया ।एव ते शेपः सहसा अयम् अर्कः अङ्गेन अङ्गम् संसमकम् कृणोतु ॥१॥
yathā asitaḥ prathayate vaśām anu vapūṃṣi kṛṇvan asurasya māyayā .eva te śepaḥ sahasā ayam arkaḥ aṅgena aṅgam saṃsamakam kṛṇotu ..1..

यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥
यथा पसस्ताय आदरम् वातेन स्थूलभम् कृतम् ।यावत् परस्वतः पसः तावत् ते वर्धताम् पसः ॥२॥
yathā pasastāya ādaram vātena sthūlabham kṛtam .yāvat parasvataḥ pasaḥ tāvat te vardhatām pasaḥ ..2..

यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्।यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥
यावदङ्गीनम् पारस्वतम् हास्तिनम् गार्दभम् च यत्।यावत् अश्वस्य वाजिनः तावत् ते वर्धताम् पसः ॥३॥
yāvadaṅgīnam pārasvatam hāstinam gārdabham ca yat.yāvat aśvasya vājinaḥ tāvat te vardhatām pasaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In