Atharva Veda

Mandala 72

Sukta 72


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया ।एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥
yathāsitaḥ prathayate vaśāmanu vapūṃṣi kṛṇvann asurasya māyayā |evā te śepaḥ sahasāyamarko'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu ||1||

Mandala : 6

Sukta : 72

Suktam :   1



यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥
yathā pasastāyādaraṃ vātena sthūlabhaṃ kṛtam |yāvatparasvataḥ pasastāvatte vardhatāṃ pasaḥ ||2||

Mandala : 6

Sukta : 72

Suktam :   2



यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्।यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥
yāvadaṅgīnaṃ pārasvataṃ hāstinaṃ gārdabhaṃ ca yat|yāvadaśvasya vājinastāvatte vardhatāṃ pasaḥ ||3||

Mandala : 6

Sukta : 72

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In