| |
|

This overlay will guide you through the buttons:

यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया ।एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥
yathāsitaḥ prathayate vaśāmanu vapūṃṣi kṛṇvann asurasya māyayā .evā te śepaḥ sahasāyamarko'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu ..1..

यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥
yathā pasastāyādaraṃ vātena sthūlabhaṃ kṛtam .yāvatparasvataḥ pasastāvatte vardhatāṃ pasaḥ ..2..

यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्।यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥
yāvadaṅgīnaṃ pārasvataṃ hāstinaṃ gārdabhaṃ ca yat.yāvadaśvasya vājinastāvatte vardhatāṃ pasaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In