| |
|

This overlay will guide you through the buttons:

एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु ।अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
आ इह यातु वरुणः सोमः अग्निः बृहस्पतिः वसुभिः एह यातु ।अस्य श्रियम् उपसंयात सर्वे उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
ā iha yātu varuṇaḥ somaḥ agniḥ bṛhaspatiḥ vasubhiḥ eha yātu .asya śriyam upasaṃyāta sarve ugrasya cettuḥ saṃmanasaḥ sajātāḥ ..1..

यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा ।तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥
यः वः शुष्मः हृदयेषु अन्तर् आकूतिः या वः मनसि प्रविष्टा ।तान् सीवयामि हविषा घृतेन मयि सजाताः रमतिः वः अस्तु ॥२॥
yaḥ vaḥ śuṣmaḥ hṛdayeṣu antar ākūtiḥ yā vaḥ manasi praviṣṭā .tān sīvayāmi haviṣā ghṛtena mayi sajātāḥ ramatiḥ vaḥ astu ..2..

इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु ।वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥
इह एव स्त मा अप यात अधि अस्मत् पूषा परस्तात् अपथम् वः कृणोतु ।वास्तोष्पतिः अनु वः जोहवीतु मयि सजाता रमतिः वः अस्तु ॥३॥
iha eva sta mā apa yāta adhi asmat pūṣā parastāt apatham vaḥ kṛṇotu .vāstoṣpatiḥ anu vaḥ johavītu mayi sajātā ramatiḥ vaḥ astu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In