| |
|

This overlay will guide you through the buttons:

एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु ।अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
eha yātu varuṇaḥ somo agnirbṛhaspatirvasubhireha yātu .asya śriyamupasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ ..1..

यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा ।तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥
yo vaḥ śuṣmo hṛdayeṣvantarākūtiryā vo manasi praviṣṭā .tāntsīvayāmi haviṣā ghṛtena mayi sajātā ramatirvo astu ..2..

इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु ।वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥
ihaiva sta māpa yātādhyasmatpūṣā parastādapathaṃ vaḥ kṛṇotu .vāstoṣpatiranu vo johavītu mayi sajātā ramatiḥ vo astu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In