Atharva Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु ।अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
eha yātu varuṇaḥ somo agnirbṛhaspatirvasubhireha yātu |asya śriyamupasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ ||1||

Mandala : 6

Sukta : 73

Suktam :   1



यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा ।तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥
yo vaḥ śuṣmo hṛdayeṣvantarākūtiryā vo manasi praviṣṭā |tāntsīvayāmi haviṣā ghṛtena mayi sajātā ramatirvo astu ||2||

Mandala : 6

Sukta : 73

Suktam :   2



इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु ।वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥
ihaiva sta māpa yātādhyasmatpūṣā parastādapathaṃ vaḥ kṛṇotu |vāstoṣpatiranu vo johavītu mayi sajātā ramatiḥ vo astu ||3||

Mandala : 6

Sukta : 73

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In