| |
|

This overlay will guide you through the buttons:

सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
सम् वः पृच्यन्ताम् तन्वः सम् मनांसि समु व्रता ।सम् वः अयम् ब्रह्मणस्पतिः भगः सम् वः अजीगमत्॥१॥
sam vaḥ pṛcyantām tanvaḥ sam manāṃsi samu vratā .sam vaḥ ayam brahmaṇaspatiḥ bhagaḥ sam vaḥ ajīgamat..1..

संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः ।अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
संज्ञपनम् वः मनसः अथ उ संज्ञपनम् हृदः ।अथ उ भगस्य यत् श्रान्तम् तेन संज्ञपयामि वः ॥२॥
saṃjñapanam vaḥ manasaḥ atha u saṃjñapanam hṛdaḥ .atha u bhagasya yat śrāntam tena saṃjñapayāmi vaḥ ..2..

यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥
यथा आदित्याः वसुभिः सम्बभूवुः मरुद्भिः उग्राः अ हृणीयमानाः ।एव त्रि-नामन् अ हृणीयमानः इमान् जनान् संमनसस्कृधि इह ॥३॥
yathā ādityāḥ vasubhiḥ sambabhūvuḥ marudbhiḥ ugrāḥ a hṛṇīyamānāḥ .eva tri-nāman a hṛṇīyamānaḥ imān janān saṃmanasaskṛdhi iha ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In