| |
|

This overlay will guide you through the buttons:

सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi samu vratā .saṃ vo'yaṃ brahmaṇaspatirbhagaḥ saṃ vo ajīgamat..1..

संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः ।अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
saṃjñapanaṃ vo manaso'tho saṃjñapanaṃ hṛdaḥ .atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ ..2..

यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥
yathādityā vasubhiḥ sambabhūvurmarudbhirugrā ahṛṇīyamānāḥ .evā triṇāmann ahṛṇīyamāna imān janāntsaṃmanasaskṛdhīha ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In