Atharva Veda

Mandala 74

Sukta 74


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi samu vratā |saṃ vo'yaṃ brahmaṇaspatirbhagaḥ saṃ vo ajīgamat||1||

Mandala : 6

Sukta : 74

Suktam :   1



संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः ।अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
saṃjñapanaṃ vo manaso'tho saṃjñapanaṃ hṛdaḥ |atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ ||2||

Mandala : 6

Sukta : 74

Suktam :   2



यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥
yathādityā vasubhiḥ sambabhūvurmarudbhirugrā ahṛṇīyamānāḥ |evā triṇāmann ahṛṇīyamāna imān janāntsaṃmanasaskṛdhīha ||3||

Mandala : 6

Sukta : 74

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In