Atharva Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

निरमुं नुद ओकसः सपत्नो यः पृतन्यति ।नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥
niramuṃ nuda okasaḥ sapatno yaḥ pṛtanyati |nairbādhyena haviṣendra enaṃ parāśarīt||1||

Mandala : 6

Sukta : 75

Suktam :   1



परमां तं परावतमिन्द्रो नुदतु वृत्रहा ।यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥
paramāṃ taṃ parāvatamindro nudatu vṛtrahā |yato na punarāyati śaśvatībhyaḥ samābhyaḥ ||2||

Mandala : 6

Sukta : 75

Suktam :   2



एतु तिस्रः परावत एतु पञ्च जनामति ।एतु तिस्रोऽति रोचना यतो न पुनरायति ।शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥
etu tisraḥ parāvata etu pañca janāmati |etu tisro'ti rocanā yato na punarāyati |śaśvatībhyaḥ samābhyo yāvatsūryo asaddivi ||3||

Mandala : 6

Sukta : 75

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In