Atharva Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

य एनं परिषीदन्ति समादधति चक्षसे ।संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥
ya enaṃ pariṣīdanti samādadhati cakṣase |saṃpreddho agnirjihvābhirudetu hṛdayādadhi ||1||

Mandala : 6

Sukta : 76

Suktam :   1



अग्नेः साम्तपनस्याहमायुषे पदमा रभे ।अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥
agneḥ sāmtapanasyāhamāyuṣe padamā rabhe |addhātiryasya paśyati dhūmamudyantamāsyataḥ ||2||

Mandala : 6

Sukta : 76

Suktam :   2



यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥
yo asya samidhaṃ veda kṣatriyeṇa samāhitām |nābhihvāre padaṃ ni dadhāti sa mṛtyave ||3||

Mandala : 6

Sukta : 76

Suktam :   3



नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति ।अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥
nainaṃ ghnanti paryāyiṇo na sannāmava gacchati |agneryaḥ kṣatriyo vidvān nāma gṛhnāti āyuṣe ||4||

Mandala : 6

Sukta : 76

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In