| |
|

This overlay will guide you through the buttons:

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥
अस्थात् द्यौः अस्थात् पृथिवी अस्थात् विश्वम् इदम् जगत्।आस्थाने पर्वताः अस्थुः स्थाम्नि अश्वाम् अतिष्ठिपम् ॥१॥
asthāt dyauḥ asthāt pṛthivī asthāt viśvam idam jagat.āsthāne parvatāḥ asthuḥ sthāmni aśvām atiṣṭhipam ..1..

य उदानत्परायणं य उदानण्न्यायनम् ।आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
यः उदानत् परायणम् यः उदानत् न्यायनम् ।आवर्तनम् निवर्तनम् यः गोपाः अपि तम् हुवे ॥२॥
yaḥ udānat parāyaṇam yaḥ udānat nyāyanam .āvartanam nivartanam yaḥ gopāḥ api tam huve ..2..

जातवेदो नि वर्तय शतं ते सन्त्वावृतः ।सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥
जातवेदः नि वर्तय शतम् ते सन्तु आवृतः ।सहस्रम् ते उपावृतः ताभिः नः पुनर् आ कृधि ॥३॥
jātavedaḥ ni vartaya śatam te santu āvṛtaḥ .sahasram te upāvṛtaḥ tābhiḥ naḥ punar ā kṛdhi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In