Atharva Veda

Mandala 77

Sukta 77


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥
asthāddyaurasthātpṛthivyasthādviśvamidaṃ jagat|āsthāne parvatā asthu sthāmnyaśvāmatiṣṭhipam ||1||

Mandala : 6

Sukta : 77

Suktam :   1



य उदानत्परायणं य उदानण्न्यायनम् ।आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
ya udānatparāyaṇaṃ ya udānaṇnyāyanam |āvartanaṃ nivartanaṃ yo gopā api taṃ huve ||2||

Mandala : 6

Sukta : 77

Suktam :   2



जातवेदो नि वर्तय शतं ते सन्त्वावृतः ।सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥
jātavedo ni vartaya śataṃ te santvāvṛtaḥ |sahasraṃ ta upāvṛtastābhirnaḥ punarā kṛdhi ||3||

Mandala : 6

Sukta : 77

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In