| |
|

This overlay will guide you through the buttons:

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥
asthāddyaurasthātpṛthivyasthādviśvamidaṃ jagat.āsthāne parvatā asthu sthāmnyaśvāmatiṣṭhipam ..1..

य उदानत्परायणं य उदानण्न्यायनम् ।आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
ya udānatparāyaṇaṃ ya udānaṇnyāyanam .āvartanaṃ nivartanaṃ yo gopā api taṃ huve ..2..

जातवेदो नि वर्तय शतं ते सन्त्वावृतः ।सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥
jātavedo ni vartaya śataṃ te santvāvṛtaḥ .sahasraṃ ta upāvṛtastābhirnaḥ punarā kṛdhi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In