| |
|

This overlay will guide you through the buttons:

तेन भूतेन हविषायमा प्यायतां पुनः ।जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
तेन भूतेन हविषा अयमा प्यायताम् पुनर् ।जायाम् याम् अस्मै आवाक्षुः ताम् रसेन अभि वर्धताम् ॥१॥
tena bhūtena haviṣā ayamā pyāyatām punar .jāyām yām asmai āvākṣuḥ tām rasena abhi vardhatām ..1..

अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
अभि वर्धताम् पयसा अभि राष्ट्रेण वर्धताम् ।रय्या सहस्र-वर्चसा इमौ स्ताम् अन् उपक्षितौ ॥२॥
abhi vardhatām payasā abhi rāṣṭreṇa vardhatām .rayyā sahasra-varcasā imau stām an upakṣitau ..2..

त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥
त्वष्टा जायाम् अजनयत् त्वष्टा अस्यै त्वाम् पतिम् ।त्वष्टा सहस्रम् आयुंषि दीर्घम् आयुः कृणोतु वाम् ॥३॥
tvaṣṭā jāyām ajanayat tvaṣṭā asyai tvām patim .tvaṣṭā sahasram āyuṃṣi dīrgham āyuḥ kṛṇotu vām ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In