| |
|

This overlay will guide you through the buttons:

तेन भूतेन हविषायमा प्यायतां पुनः ।जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
tena bhūtena haviṣāyamā pyāyatāṃ punaḥ .jāyāṃ yāmasmā āvākṣustāṃ rasenābhi vardhatām ..1..

अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
abhi vardhatāṃ payasābhi rāṣṭreṇa vardhatām .rayyā sahasravarcasemau stāmanupakṣitau ..2..

त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥
tvaṣṭā jāyāmajanayattvaṣṭāsyai tvāṃ patim .tvaṣṭā sahasramāyuṃṣi dīrghamāyuḥ kṛṇotu vām ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In