Atharva Veda

Mandala 78

Sukta 78


This overlay will guide you through the buttons:

संस्कृत्म
A English

तेन भूतेन हविषायमा प्यायतां पुनः ।जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
tena bhūtena haviṣāyamā pyāyatāṃ punaḥ |jāyāṃ yāmasmā āvākṣustāṃ rasenābhi vardhatām ||1||

Mandala : 6

Sukta : 78

Suktam :   1



अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
abhi vardhatāṃ payasābhi rāṣṭreṇa vardhatām |rayyā sahasravarcasemau stāmanupakṣitau ||2||

Mandala : 6

Sukta : 78

Suktam :   2



त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥
tvaṣṭā jāyāmajanayattvaṣṭāsyai tvāṃ patim |tvaṣṭā sahasramāyuṃṣi dīrghamāyuḥ kṛṇotu vām ||3||

Mandala : 6

Sukta : 78

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In