| |
|

This overlay will guide you through the buttons:

अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।असमातिं गृहेषु नः ॥१॥
अयम् नः नभसस्पतिः संस्फानः अभि रक्षतु ।असमातिम् गृहेषु नः ॥१॥
ayam naḥ nabhasaspatiḥ saṃsphānaḥ abhi rakṣatu .asamātim gṛheṣu naḥ ..1..

त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।आ पुष्टमेत्वा वसु ॥२॥
त्वम् नः नभसस्पते ऊर्जम् गृहेसु धारय ।आ पुष्टम् एत्वा वसु ॥२॥
tvam naḥ nabhasaspate ūrjam gṛhesu dhāraya .ā puṣṭam etvā vasu ..2..

देव संस्फान सहस्रापोषस्येशिषे ।तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥
देव संस्फान सहस्रापोषस्य ईशिषे ।तस्य नः रास्व तस्य नः धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥
deva saṃsphāna sahasrāpoṣasya īśiṣe .tasya naḥ rāsva tasya naḥ dhehi tasya te bhaktivāmsaḥ syāma ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In