| |
|

This overlay will guide you through the buttons:

अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।असमातिं गृहेषु नः ॥१॥
ayaṃ no nabhasaspatiḥ saṃsphāno abhi rakṣatu .asamātiṃ gṛheṣu naḥ ..1..

त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।आ पुष्टमेत्वा वसु ॥२॥
tvaṃ no nabhasaspate ūrjaṃ gṛhesu dhāraya .ā puṣṭametvā vasu ..2..

देव संस्फान सहस्रापोषस्येशिषे ।तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥
deva saṃsphāna sahasrāpoṣasyeśiṣe .tasya no rāsva tasya no dhehi tasya te bhaktivāmsaḥ syāma ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In