Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
yathā vṛkṣaṃ libujā samantaṃ pariṣasvaje |evā pari ṣvajasva māṃ yathā māṃ kāminyaso yathā man nāpagā asaḥ ||1||

Mandala : 6

Sukta : 8

Suktam :   1



यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥
yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām |evā ni hanmi te mano yathā māṃ kāminyaso yathā man nāpagā asaḥ ||2||

Mandala : 6

Sukta : 8

Suktam :   2



यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥
yatheme dyāvāpṛthivī sadyaḥ paryeti sūryaḥ |evā paryemi te mano yathā māṃ kāminyaso yathā man nāpagā asaḥ ||3||

Mandala : 6

Sukta : 8

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In