| |
|

This overlay will guide you through the buttons:

अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥
antarikṣeṇa patati viśvā bhūtāvacākaśat.śuno divyasya yan mahastenā te haviṣā vidhema ..1..

ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥
ye trayaḥ kālakāñjā divi devā iva śritāḥ .tāntsarvān ahva ūtaye'smā ariṣṭatātaye ..2..

अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥
apsu te janma divi te sadhasthaṃ samudre antarmahimā te pṛthivyām .śuno divyasya yan mahastenā te haviṣā vidhema ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In