| |
|

This overlay will guide you through the buttons:

अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥
अन्तरिक्षेण पतति विश्वा भूता अवचाकशत्।शुनः दिव्यस्य यत् महः तेन ते हविषा विधेम ॥१॥
antarikṣeṇa patati viśvā bhūtā avacākaśat.śunaḥ divyasya yat mahaḥ tena te haviṣā vidhema ..1..

ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥
ये त्रयः कालकाञ्जाः दिवि देवाः इव श्रिताः ।तान् सर्वान् अह्वे ऊतये अस्मै अरिष्टतातये ॥२॥
ye trayaḥ kālakāñjāḥ divi devāḥ iva śritāḥ .tān sarvān ahve ūtaye asmai ariṣṭatātaye ..2..

अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥
अप्सु ते जन्म दिवि ते सधस्थम् समुद्रे अन्तर् महिमा ते पृथिव्याम् ।शुनः दिव्यस्य यत् महः तेन ते हविषा विधेम ॥३॥
apsu te janma divi te sadhastham samudre antar mahimā te pṛthivyām .śunaḥ divyasya yat mahaḥ tena te haviṣā vidhema ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In