Atharva Veda

Mandala 80

Sukta 80


This overlay will guide you through the buttons:

संस्कृत्म
A English

अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥
antarikṣeṇa patati viśvā bhūtāvacākaśat|śuno divyasya yan mahastenā te haviṣā vidhema ||1||

Mandala : 6

Sukta : 80

Suktam :   1



ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥
ye trayaḥ kālakāñjā divi devā iva śritāḥ |tāntsarvān ahva ūtaye'smā ariṣṭatātaye ||2||

Mandala : 6

Sukta : 80

Suktam :   2



अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥
apsu te janma divi te sadhasthaṃ samudre antarmahimā te pṛthivyām |śuno divyasya yan mahastenā te haviṣā vidhema ||3||

Mandala : 6

Sukta : 80

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In