| |
|

This overlay will guide you through the buttons:

यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि ।प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥
यन्तासि यच्छसे हस्तौ अप रक्षांसि सेधसि ।प्रजाम् धनम् च गृह्णानः परिहस्तः अभूत् अयम् ॥१॥
yantāsi yacchase hastau apa rakṣāṃsi sedhasi .prajām dhanam ca gṛhṇānaḥ parihastaḥ abhūt ayam ..1..

परिहस्त वि धारय योनिं गर्भाय धातवे ।मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥
परिहस्त वि धारय योनिम् गर्भाय धातवे ।मर्यादे पुत्रम् आ धेहि तम् त्वम् आ गमय आगमे ॥२॥
parihasta vi dhāraya yonim garbhāya dhātave .maryāde putram ā dhehi tam tvam ā gamaya āgame ..2..

यं परिहस्तमबिभरदितिः पुत्रकाम्या ।त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥
यम् परिहस्तम् अबिभरत् दितिः पुत्र-काम्या ।त्वष्टा तमस्यै आ बध्नात् यथा पुत्रम् जनात्॥३॥
yam parihastam abibharat ditiḥ putra-kāmyā .tvaṣṭā tamasyai ā badhnāt yathā putram janāt..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In