| |
|

This overlay will guide you through the buttons:

यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि ।प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥
yantāsi yacchase hastāvapa rakṣāṃsi sedhasi .prajāṃ dhanaṃ ca gṛhṇānaḥ parihasto abhūdayam ..1..

परिहस्त वि धारय योनिं गर्भाय धातवे ।मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥
parihasta vi dhāraya yoniṃ garbhāya dhātave .maryāde putramā dhehi taṃ tvamā gamayāgame ..2..

यं परिहस्तमबिभरदितिः पुत्रकाम्या ।त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥
yaṃ parihastamabibharaditiḥ putrakāmyā .tvaṣṭā tamasyā ā badhnādyathā putraṃ janād..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In