| |
|

This overlay will guide you through the buttons:

आगच्छत आगतस्य नाम गृह्णाम्यायतः ।इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥
āgacchata āgatasya nāma gṛhṇāmyāyataḥ .indrasya vṛtraghno vanve vāsavasya śatakratoḥ ..1..

येन सूर्यां सावित्रीमश्विनोहतुः पथा ।तेन मामब्रवीद्भगो जायामा वहतादिति ॥२॥
yena sūryāṃ sāvitrīmaśvinohatuḥ pathā .tena māmabravīdbhago jāyāmā vahatāditi ..2..

यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥
yaste'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ .tenā janiyate jāyāṃ mahyaṃ dhehi śacīpate ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In