Atharva Veda

Mandala 82

Sukta 82


This overlay will guide you through the buttons:

संस्कृत्म
A English

आगच्छत आगतस्य नाम गृह्णाम्यायतः ।इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥
āgacchata āgatasya nāma gṛhṇāmyāyataḥ |indrasya vṛtraghno vanve vāsavasya śatakratoḥ ||1||

Mandala : 6

Sukta : 82

Suktam :   1



येन सूर्यां सावित्रीमश्विनोहतुः पथा ।तेन मामब्रवीद्भगो जायामा वहतादिति ॥२॥
yena sūryāṃ sāvitrīmaśvinohatuḥ pathā |tena māmabravīdbhago jāyāmā vahatāditi ||2||

Mandala : 6

Sukta : 82

Suktam :   2



यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥
yaste'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ |tenā janiyate jāyāṃ mahyaṃ dhehi śacīpate ||3||

Mandala : 6

Sukta : 82

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In