| |
|

This overlay will guide you through the buttons:

अपचितः प्र पतत सुपर्णो वसतेरिव ।सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु ॥१॥
अपचितः प्र पतत सुपर्णः वसतेः इव ।सूर्यः कृणोतु भेषजम् चन्द्रमाः वः अपोच्छतु ॥१॥
apacitaḥ pra patata suparṇaḥ vasateḥ iva .sūryaḥ kṛṇotu bheṣajam candramāḥ vaḥ apocchatu ..1..

एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥
एनी एका श्येनी एका कृष्णा एका रोहिणी द्वे ।सर्वासाम् अग्रभम् नाम अ वीर-घ्नीः अपेतन ॥२॥
enī ekā śyenī ekā kṛṣṇā ekā rohiṇī dve .sarvāsām agrabham nāma a vīra-ghnīḥ apetana ..2..

असूतिका रामायण्यपचित्प्र पतिष्यति ।ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥
अ सूतिका रामायणी अपचित् प्र पतिष्यति ।ग्लौरितः प्र पतिष्यति स गलुन्तः नशिष्यति ॥३॥
a sūtikā rāmāyaṇī apacit pra patiṣyati .glauritaḥ pra patiṣyati sa galuntaḥ naśiṣyati ..3..

वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥
वीहि स्वाम् आहुतिम् जुषानः मनसा स्वाहा मनसा यत् इदम् जुहोमि ॥४॥
vīhi svām āhutim juṣānaḥ manasā svāhā manasā yat idam juhomi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In