| |
|

This overlay will guide you through the buttons:

अपचितः प्र पतत सुपर्णो वसतेरिव ।सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु ॥१॥
apacitaḥ pra patata suparṇo vasateriva .sūryaḥ kṛṇotu bheṣajaṃ candramā vo'pocchatu ..1..

एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥
enyekā śyenyekā kṛṣṇaikā rohiṇī dve .sarvāsāmagrabhaṃ nāmāvīraghnīrapetana ..2..

असूतिका रामायण्यपचित्प्र पतिष्यति ।ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥
asūtikā rāmāyaṇyapacitpra patiṣyati .glauritaḥ pra patiṣyati sa galunto naśiṣyati ..3..

वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥
vīhi svāmāhutiṃ juṣāno manasā svāhā manasā yadidaṃ juhomi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In