Atharva Veda

Mandala 83

Sukta 83


This overlay will guide you through the buttons:

संस्कृत्म
A English

अपचितः प्र पतत सुपर्णो वसतेरिव ।सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु ॥१॥
apacitaḥ pra patata suparṇo vasateriva |sūryaḥ kṛṇotu bheṣajaṃ candramā vo'pocchatu ||1||

Mandala : 6

Sukta : 83

Suktam :   1



एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥
enyekā śyenyekā kṛṣṇaikā rohiṇī dve |sarvāsāmagrabhaṃ nāmāvīraghnīrapetana ||2||

Mandala : 6

Sukta : 83

Suktam :   2



असूतिका रामायण्यपचित्प्र पतिष्यति ।ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥
asūtikā rāmāyaṇyapacitpra patiṣyati |glauritaḥ pra patiṣyati sa galunto naśiṣyati ||3||

Mandala : 6

Sukta : 83

Suktam :   3



वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥
vīhi svāmāhutiṃ juṣāno manasā svāhā manasā yadidaṃ juhomi ||4||

Mandala : 6

Sukta : 83

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In