| |
|

This overlay will guide you through the buttons:

यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् ।भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद सर्वतः ॥१॥
यस्याः ते आसनि घोरे जुहोमि एषाम् बद्धानाम् अवसर्जनाय कम् ।भूमिः इति त्वा अभिप्रमन्वते जनाः निरृतिः इति त्वा अहम् परि वेद सर्वतस् ॥१॥
yasyāḥ te āsani ghore juhomi eṣām baddhānām avasarjanāya kam .bhūmiḥ iti tvā abhipramanvate janāḥ nirṛtiḥ iti tvā aham pari veda sarvatas ..1..

भूते हविष्मती भवैष ते भागो यो अस्मासु ।मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥
भूते हविष्मती भव एष ते भागः यः अस्मासु ।मुञ्च इमान् अमून् एनसः स्वाहा ॥२॥
bhūte haviṣmatī bhava eṣa te bhāgaḥ yaḥ asmāsu .muñca imān amūn enasaḥ svāhā ..2..

एवो ष्वस्मन् निर्ऋतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् ।यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
एव उ सु अस्मत् निरृते अनेहा त्वम् अयस्मयान् वि चृत बन्ध-पाशान् ।यमः मह्यम् पुनर् इद् त्वाम् ददाति तस्मै यमाय नमः अस्तु मृत्यवे ॥३॥
eva u su asmat nirṛte anehā tvam ayasmayān vi cṛta bandha-pāśān .yamaḥ mahyam punar id tvām dadāti tasmai yamāya namaḥ astu mṛtyave ..3..

अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥
अयस्मये द्रुपदे बेधिषे इह अभिहितः मृत्युभिः ये सहस्रम् ।यमेन त्वम् पितृभिः संविदानः उत्तमम् नाकम् अधि रोहय इमम् ॥४॥
ayasmaye drupade bedhiṣe iha abhihitaḥ mṛtyubhiḥ ye sahasram .yamena tvam pitṛbhiḥ saṃvidānaḥ uttamam nākam adhi rohaya imam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In