Atharva Veda

Mandala 84

Sukta 84


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् ।भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद सर्वतः ॥१॥
yasyāsta āsani ghore juhomyeṣāṃ baddhānāmavasarjanāya kam |bhūmiriti tvābhipramanvate janā nirṛtiriti tvāhaṃ pari veda sarvataḥ ||1||

Mandala : 6

Sukta : 84

Suktam :   1



भूते हविष्मती भवैष ते भागो यो अस्मासु ।मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥
bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu |muñcemān amūn enasaḥ svāhā ||2||

Mandala : 6

Sukta : 84

Suktam :   2



एवो ष्वस्मन् निर्ऋतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् ।यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
evo ṣvasman nirṛte'nehā tvamayasmayān vi cṛtā bandhapāśān |yamo mahyaṃ punarittvāṃ dadāti tasmai yamāya namo astu mṛtyave ||3||

Mandala : 6

Sukta : 84

Suktam :   3



अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥
ayasmaye drupade bedhiṣa ihābhihito mṛtyubhirye sahasram |yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākamadhi rohayemam ||4||

Mandala : 6

Sukta : 84

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In