| |
|

This overlay will guide you through the buttons:

यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् ।भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद सर्वतः ॥१॥
yasyāsta āsani ghore juhomyeṣāṃ baddhānāmavasarjanāya kam .bhūmiriti tvābhipramanvate janā nirṛtiriti tvāhaṃ pari veda sarvataḥ ..1..

भूते हविष्मती भवैष ते भागो यो अस्मासु ।मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥
bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu .muñcemān amūn enasaḥ svāhā ..2..

एवो ष्वस्मन् निर्ऋतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् ।यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
evo ṣvasman nirṛte'nehā tvamayasmayān vi cṛtā bandhapāśān .yamo mahyaṃ punarittvāṃ dadāti tasmai yamāya namo astu mṛtyave ..3..

अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥
ayasmaye drupade bedhiṣa ihābhihito mṛtyubhirye sahasram .yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākamadhi rohayemam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In