| |
|

This overlay will guide you through the buttons:

वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥
वरणः वारयातै अयम् देवः वनस्पतिः ।यक्ष्मः यः अस्मिन् आविष्टः तमु देवाः अवीवरन् ॥१॥
varaṇaḥ vārayātai ayam devaḥ vanaspatiḥ .yakṣmaḥ yaḥ asmin āviṣṭaḥ tamu devāḥ avīvaran ..1..

इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥
इन्द्रस्य वचसा वयम् मित्रस्य वरुणस्य च ।देवानाम् सर्वेषाम् वाचा यक्ष्मम् ते वारयामहे ॥२॥
indrasya vacasā vayam mitrasya varuṇasya ca .devānām sarveṣām vācā yakṣmam te vārayāmahe ..2..

यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥
यथा वृत्रे इमाः आपः तस्तम्भ विश्वधा यतीः ।एव ते अग्निना यक्ष्मम् वैश्वानरेण वारये ॥३॥
yathā vṛtre imāḥ āpaḥ tastambha viśvadhā yatīḥ .eva te agninā yakṣmam vaiśvānareṇa vāraye ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In