Atharva Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥
varaṇo vārayātā ayaṃ devo vanaspatiḥ |yakṣmo yo asminn āviṣṭastamu devā avīvaran ||1||

Mandala : 6

Sukta : 85

Suktam :   1



इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥
indrasya vacasā vayaṃ mitrasya varuṇasya ca |devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe ||2||

Mandala : 6

Sukta : 85

Suktam :   2



यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥
yathā vṛtra imā āpastastambha viśvadhā yatīḥ |evā te agninā yakṣmaṃ vaiśvānareṇa vāraye ||3||

Mandala : 6

Sukta : 85

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In