| |
|

This overlay will guide you through the buttons:

वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥
varaṇo vārayātā ayaṃ devo vanaspatiḥ .yakṣmo yo asminn āviṣṭastamu devā avīvaran ..1..

इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥
indrasya vacasā vayaṃ mitrasya varuṇasya ca .devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe ..2..

यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥
yathā vṛtra imā āpastastambha viśvadhā yatīḥ .evā te agninā yakṣmaṃ vaiśvānareṇa vāraye ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In