| |
|

This overlay will guide you through the buttons:

वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् ।वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥१॥
वृषा इन्द्रस्य वृषा दिवः वृसा पृथिव्याः अयम् ।वृषा विश्वस्य भूतस्य त्वम् एक-वृषः भव ॥१॥
vṛṣā indrasya vṛṣā divaḥ vṛsā pṛthivyāḥ ayam .vṛṣā viśvasya bhūtasya tvam eka-vṛṣaḥ bhava ..1..

समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥२॥
समुद्रः ईशे स्रवताम् अग्निः पृथिव्याः वशी ।चन्द्रमाः नक्षत्राणाम् ईशे त्वम् एक-वृषः भव ॥२॥
samudraḥ īśe sravatām agniḥ pṛthivyāḥ vaśī .candramāḥ nakṣatrāṇām īśe tvam eka-vṛṣaḥ bhava ..2..

सम्राडस्यसुराणां ककुन् मनुष्यानाम् ।देवानामर्धभागसि त्वमेकवृषो भव ॥३॥
सम्राज् असि असुराणाम् ककुद् मनुष्यानाम् ।देवानाम् अर्ध-भागः असि त्वम् एक-वृषः भव ॥३॥
samrāj asi asurāṇām kakud manuṣyānām .devānām ardha-bhāgaḥ asi tvam eka-vṛṣaḥ bhava ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In