| |
|

This overlay will guide you through the buttons:

आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
आ त्वा अहार्षम् अन्तरभूः ध्रुवः तिष्ठ अ विचाचलत्।विशः त्वा सर्वाः वाञ्छन्तु मा त्वद्-राष्ट्रम् अधि भ्रशत्॥१॥
ā tvā ahārṣam antarabhūḥ dhruvaḥ tiṣṭha a vicācalat.viśaḥ tvā sarvāḥ vāñchantu mā tvad-rāṣṭram adhi bhraśat..1..

इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
इह एव एधि मा अप च्योष्ठाः पर्वतः इव अ विचाचलत्।इन्द्रः इव इह ध्रुवः तिष्ठ इह राष्ट्रमु धारय ॥२॥
iha eva edhi mā apa cyoṣṭhāḥ parvataḥ iva a vicācalat.indraḥ iva iha dhruvaḥ tiṣṭha iha rāṣṭramu dhāraya ..2..

इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
इन्द्रः एतम् अदीधरत् ध्रुवम् ध्रुवेण हविषा ।तस्मै सोमः अधि ब्रवत् अयम् च ब्रह्मणस्पतिः ॥३॥
indraḥ etam adīdharat dhruvam dhruveṇa haviṣā .tasmai somaḥ adhi bravat ayam ca brahmaṇaspatiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In