| |
|

This overlay will guide you through the buttons:

आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
ā tvāhārṣamantarabhūrdhruvastiṣṭhāvicācalat.viśastvā sarvā vāñchantu mā tvadrāṣṭramadhi bhraśat..1..

इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat.indra iveha dhruvastiṣṭheha rāṣṭramu dhāraya ..2..

इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
indra etamadīdharatdhruvaṃ dhruveṇa haviṣā .tasmai somo adhi bravadayaṃ ca brahmaṇaspatiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In