Atharva Veda

Mandala 87

Sukta 87


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
ā tvāhārṣamantarabhūrdhruvastiṣṭhāvicācalat|viśastvā sarvā vāñchantu mā tvadrāṣṭramadhi bhraśat||1||

Mandala : 6

Sukta : 87

Suktam :   1



इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat|indra iveha dhruvastiṣṭheha rāṣṭramu dhāraya ||2||

Mandala : 6

Sukta : 87

Suktam :   2



इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
indra etamadīdharatdhruvaṃ dhruveṇa haviṣā |tasmai somo adhi bravadayaṃ ca brahmaṇaspatiḥ ||3||

Mandala : 6

Sukta : 87

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In