| |
|

This overlay will guide you through the buttons:

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥
ध्रुवा द्यौः ध्रुवा पृथिवी ध्रुवम् विश्वम् इदम् जगत्।ध्रुवासः पर्वताः इमे ध्रुवः राजा विशाम् अयम् ॥१॥
dhruvā dyauḥ dhruvā pṛthivī dhruvam viśvam idam jagat.dhruvāsaḥ parvatāḥ ime dhruvaḥ rājā viśām ayam ..1..

ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥
ध्रुवम् ते राजा वरुणः ध्रुवम् देवः बृहस्पतिः ।ध्रुवम् ते इन्द्रः च अग्निः च राष्ट्रम् धारयताम् ध्रुवम् ॥२॥
dhruvam te rājā varuṇaḥ dhruvam devaḥ bṛhaspatiḥ .dhruvam te indraḥ ca agniḥ ca rāṣṭram dhārayatām dhruvam ..2..

ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व ।सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥
ध्रुवः अच्युतः प्र मृणीहि शत्रून् शत्रूयतः अधरान् पादयस्व ।सर्वाः दिशः संमनसः सध्रीचीः ध्रुवाय ते समितिः कल्पताम् इह ॥३॥
dhruvaḥ acyutaḥ pra mṛṇīhi śatrūn śatrūyataḥ adharān pādayasva .sarvāḥ diśaḥ saṃmanasaḥ sadhrīcīḥ dhruvāya te samitiḥ kalpatām iha ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In