| |
|

This overlay will guide you through the buttons:

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥
dhruvā dyaurdhruvā pṛthivī dhruvaṃ viśvamidaṃ jagat.dhruvāsaḥ parvatā ime dhruvo rājā viśāmayam ..1..

ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥
dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ .dhruvaṃ ta indraścāgniśca rāṣṭraṃ dhārayatāṃ dhruvam ..2..

ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व ।सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥
dhruvo'cyutaḥ pra mṛṇīhi śatrūn chatrūyato'dharān pādayasva .sarvā diśaḥ saṃmanasaḥ sadhrīcīrdhruvāya te samitiḥ kalpatāmiha ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In