Atharva Veda

Mandala 88

Sukta 88


This overlay will guide you through the buttons:

संस्कृत्म
A English

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥
dhruvā dyaurdhruvā pṛthivī dhruvaṃ viśvamidaṃ jagat|dhruvāsaḥ parvatā ime dhruvo rājā viśāmayam ||1||

Mandala : 6

Sukta : 88

Suktam :   1



ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥
dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ |dhruvaṃ ta indraścāgniśca rāṣṭraṃ dhārayatāṃ dhruvam ||2||

Mandala : 6

Sukta : 88

Suktam :   2



ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व ।सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥
dhruvo'cyutaḥ pra mṛṇīhi śatrūn chatrūyato'dharān pādayasva |sarvā diśaḥ saṃmanasaḥ sadhrīcīrdhruvāya te samitiḥ kalpatāmiha ||3||

Mandala : 6

Sukta : 88

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In